Declension table of ?stambhayamānā

Deva

FeminineSingularDualPlural
Nominativestambhayamānā stambhayamāne stambhayamānāḥ
Vocativestambhayamāne stambhayamāne stambhayamānāḥ
Accusativestambhayamānām stambhayamāne stambhayamānāḥ
Instrumentalstambhayamānayā stambhayamānābhyām stambhayamānābhiḥ
Dativestambhayamānāyai stambhayamānābhyām stambhayamānābhyaḥ
Ablativestambhayamānāyāḥ stambhayamānābhyām stambhayamānābhyaḥ
Genitivestambhayamānāyāḥ stambhayamānayoḥ stambhayamānānām
Locativestambhayamānāyām stambhayamānayoḥ stambhayamānāsu

Adverb -stambhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria