Declension table of ?stambhayamāna

Deva

MasculineSingularDualPlural
Nominativestambhayamānaḥ stambhayamānau stambhayamānāḥ
Vocativestambhayamāna stambhayamānau stambhayamānāḥ
Accusativestambhayamānam stambhayamānau stambhayamānān
Instrumentalstambhayamānena stambhayamānābhyām stambhayamānaiḥ stambhayamānebhiḥ
Dativestambhayamānāya stambhayamānābhyām stambhayamānebhyaḥ
Ablativestambhayamānāt stambhayamānābhyām stambhayamānebhyaḥ
Genitivestambhayamānasya stambhayamānayoḥ stambhayamānānām
Locativestambhayamāne stambhayamānayoḥ stambhayamāneṣu

Compound stambhayamāna -

Adverb -stambhayamānam -stambhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria