Declension table of stambhatā

Deva

FeminineSingularDualPlural
Nominativestambhatā stambhate stambhatāḥ
Vocativestambhate stambhate stambhatāḥ
Accusativestambhatām stambhate stambhatāḥ
Instrumentalstambhatayā stambhatābhyām stambhatābhiḥ
Dativestambhatāyai stambhatābhyām stambhatābhyaḥ
Ablativestambhatāyāḥ stambhatābhyām stambhatābhyaḥ
Genitivestambhatāyāḥ stambhatayoḥ stambhatānām
Locativestambhatāyām stambhatayoḥ stambhatāsu

Adverb -stambhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria