Declension table of ?stambhantī

Deva

FeminineSingularDualPlural
Nominativestambhantī stambhantyau stambhantyaḥ
Vocativestambhanti stambhantyau stambhantyaḥ
Accusativestambhantīm stambhantyau stambhantīḥ
Instrumentalstambhantyā stambhantībhyām stambhantībhiḥ
Dativestambhantyai stambhantībhyām stambhantībhyaḥ
Ablativestambhantyāḥ stambhantībhyām stambhantībhyaḥ
Genitivestambhantyāḥ stambhantyoḥ stambhantīnām
Locativestambhantyām stambhantyoḥ stambhantīṣu

Compound stambhanti - stambhantī -

Adverb -stambhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria