Declension table of ?stambhamānā

Deva

FeminineSingularDualPlural
Nominativestambhamānā stambhamāne stambhamānāḥ
Vocativestambhamāne stambhamāne stambhamānāḥ
Accusativestambhamānām stambhamāne stambhamānāḥ
Instrumentalstambhamānayā stambhamānābhyām stambhamānābhiḥ
Dativestambhamānāyai stambhamānābhyām stambhamānābhyaḥ
Ablativestambhamānāyāḥ stambhamānābhyām stambhamānābhyaḥ
Genitivestambhamānāyāḥ stambhamānayoḥ stambhamānānām
Locativestambhamānāyām stambhamānayoḥ stambhamānāsu

Adverb -stambhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria