Declension table of ?stambhamāna

Deva

NeuterSingularDualPlural
Nominativestambhamānam stambhamāne stambhamānāni
Vocativestambhamāna stambhamāne stambhamānāni
Accusativestambhamānam stambhamāne stambhamānāni
Instrumentalstambhamānena stambhamānābhyām stambhamānaiḥ
Dativestambhamānāya stambhamānābhyām stambhamānebhyaḥ
Ablativestambhamānāt stambhamānābhyām stambhamānebhyaḥ
Genitivestambhamānasya stambhamānayoḥ stambhamānānām
Locativestambhamāne stambhamānayoḥ stambhamāneṣu

Compound stambhamāna -

Adverb -stambhamānam -stambhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria