Declension table of ?stamberamāsura

Deva

MasculineSingularDualPlural
Nominativestamberamāsuraḥ stamberamāsurau stamberamāsurāḥ
Vocativestamberamāsura stamberamāsurau stamberamāsurāḥ
Accusativestamberamāsuram stamberamāsurau stamberamāsurān
Instrumentalstamberamāsureṇa stamberamāsurābhyām stamberamāsuraiḥ stamberamāsurebhiḥ
Dativestamberamāsurāya stamberamāsurābhyām stamberamāsurebhyaḥ
Ablativestamberamāsurāt stamberamāsurābhyām stamberamāsurebhyaḥ
Genitivestamberamāsurasya stamberamāsurayoḥ stamberamāsurāṇām
Locativestamberamāsure stamberamāsurayoḥ stamberamāsureṣu

Compound stamberamāsura -

Adverb -stamberamāsuram -stamberamāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria