सुबन्तावली ?स्तम्बयजुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तम्बयजुः स्तम्बयजुषी स्तम्बयजूंषि
सम्बोधनम्स्तम्बयजुः स्तम्बयजुषी स्तम्बयजूंषि
द्वितीयास्तम्बयजुः स्तम्बयजुषी स्तम्बयजूंषि
तृतीयास्तम्बयजुषा स्तम्बयजुर्भ्याम् स्तम्बयजुर्भिः
चतुर्थीस्तम्बयजुषे स्तम्बयजुर्भ्याम् स्तम्बयजुर्भ्यः
पञ्चमीस्तम्बयजुषः स्तम्बयजुर्भ्याम् स्तम्बयजुर्भ्यः
षष्ठीस्तम्बयजुषः स्तम्बयजुषोः स्तम्बयजुषाम्
सप्तमीस्तम्बयजुषि स्तम्बयजुषोः स्तम्बयजुःषु

समास स्तम्बयजुस्

अव्यय ॰स्तम्बयजुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria