सुबन्तावली स्तम्बमित्र

Roma

पुमान्एकद्विबहु
प्रथमास्तम्बमित्रः स्तम्बमित्रौ स्तम्बमित्राः
सम्बोधनम्स्तम्बमित्र स्तम्बमित्रौ स्तम्बमित्राः
द्वितीयास्तम्बमित्रम् स्तम्बमित्रौ स्तम्बमित्रान्
तृतीयास्तम्बमित्रेण स्तम्बमित्राभ्याम् स्तम्बमित्रैः स्तम्बमित्रेभिः
चतुर्थीस्तम्बमित्राय स्तम्बमित्राभ्याम् स्तम्बमित्रेभ्यः
पञ्चमीस्तम्बमित्रात् स्तम्बमित्राभ्याम् स्तम्बमित्रेभ्यः
षष्ठीस्तम्बमित्रस्य स्तम्बमित्रयोः स्तम्बमित्राणाम्
सप्तमीस्तम्बमित्रे स्तम्बमित्रयोः स्तम्बमित्रेषु

समास स्तम्बमित्र

अव्यय ॰स्तम्बमित्रम् ॰स्तम्बमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria