सुबन्तावली ?स्तम्बकरि

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तम्बकरि स्तम्बकरिणी स्तम्बकरीणि
सम्बोधनम्स्तम्बकरि स्तम्बकरिणी स्तम्बकरीणि
द्वितीयास्तम्बकरि स्तम्बकरिणी स्तम्बकरीणि
तृतीयास्तम्बकरिणा स्तम्बकरिभ्याम् स्तम्बकरिभिः
चतुर्थीस्तम्बकरिणे स्तम्बकरिभ्याम् स्तम्बकरिभ्यः
पञ्चमीस्तम्बकरिणः स्तम्बकरिभ्याम् स्तम्बकरिभ्यः
षष्ठीस्तम्बकरिणः स्तम्बकरिणोः स्तम्बकरीणाम्
सप्तमीस्तम्बकरिणि स्तम्बकरिणोः स्तम्बकरिषु

समास स्तम्बकरि

अव्यय ॰स्तम्बकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria