सुबन्तावली ?स्तम्बजा

Roma

स्त्रीएकद्विबहु
प्रथमास्तम्बजा स्तम्बजे स्तम्बजाः
सम्बोधनम्स्तम्बजे स्तम्बजे स्तम्बजाः
द्वितीयास्तम्बजाम् स्तम्बजे स्तम्बजाः
तृतीयास्तम्बजया स्तम्बजाभ्याम् स्तम्बजाभिः
चतुर्थीस्तम्बजायै स्तम्बजाभ्याम् स्तम्बजाभ्यः
पञ्चमीस्तम्बजायाः स्तम्बजाभ्याम् स्तम्बजाभ्यः
षष्ठीस्तम्बजायाः स्तम्बजयोः स्तम्बजानाम्
सप्तमीस्तम्बजायाम् स्तम्बजयोः स्तम्बजासु

अव्यय ॰स्तम्बजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria