सुबन्तावली ?स्तम्बज

Roma

पुमान्एकद्विबहु
प्रथमास्तम्बजः स्तम्बजौ स्तम्बजाः
सम्बोधनम्स्तम्बज स्तम्बजौ स्तम्बजाः
द्वितीयास्तम्बजम् स्तम्बजौ स्तम्बजान्
तृतीयास्तम्बजेन स्तम्बजाभ्याम् स्तम्बजैः स्तम्बजेभिः
चतुर्थीस्तम्बजाय स्तम्बजाभ्याम् स्तम्बजेभ्यः
पञ्चमीस्तम्बजात् स्तम्बजाभ्याम् स्तम्बजेभ्यः
षष्ठीस्तम्बजस्य स्तम्बजयोः स्तम्बजानाम्
सप्तमीस्तम्बजे स्तम्बजयोः स्तम्बजेषु

समास स्तम्बज

अव्यय ॰स्तम्बजम् ॰स्तम्बजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria