सुबन्तावली ?स्तम्बघन

Roma

पुमान्एकद्विबहु
प्रथमास्तम्बघनः स्तम्बघनौ स्तम्बघनाः
सम्बोधनम्स्तम्बघन स्तम्बघनौ स्तम्बघनाः
द्वितीयास्तम्बघनम् स्तम्बघनौ स्तम्बघनान्
तृतीयास्तम्बघनेन स्तम्बघनाभ्याम् स्तम्बघनैः स्तम्बघनेभिः
चतुर्थीस्तम्बघनाय स्तम्बघनाभ्याम् स्तम्बघनेभ्यः
पञ्चमीस्तम्बघनात् स्तम्बघनाभ्याम् स्तम्बघनेभ्यः
षष्ठीस्तम्बघनस्य स्तम्बघनयोः स्तम्बघनानाम्
सप्तमीस्तम्बघने स्तम्बघनयोः स्तम्बघनेषु

समास स्तम्बघन

अव्यय ॰स्तम्बघनम् ॰स्तम्बघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria