Declension table of ?stamayitavya

Deva

NeuterSingularDualPlural
Nominativestamayitavyam stamayitavye stamayitavyāni
Vocativestamayitavya stamayitavye stamayitavyāni
Accusativestamayitavyam stamayitavye stamayitavyāni
Instrumentalstamayitavyena stamayitavyābhyām stamayitavyaiḥ
Dativestamayitavyāya stamayitavyābhyām stamayitavyebhyaḥ
Ablativestamayitavyāt stamayitavyābhyām stamayitavyebhyaḥ
Genitivestamayitavyasya stamayitavyayoḥ stamayitavyānām
Locativestamayitavye stamayitavyayoḥ stamayitavyeṣu

Compound stamayitavya -

Adverb -stamayitavyam -stamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria