Declension table of ?stamayitavya

Deva

MasculineSingularDualPlural
Nominativestamayitavyaḥ stamayitavyau stamayitavyāḥ
Vocativestamayitavya stamayitavyau stamayitavyāḥ
Accusativestamayitavyam stamayitavyau stamayitavyān
Instrumentalstamayitavyena stamayitavyābhyām stamayitavyaiḥ stamayitavyebhiḥ
Dativestamayitavyāya stamayitavyābhyām stamayitavyebhyaḥ
Ablativestamayitavyāt stamayitavyābhyām stamayitavyebhyaḥ
Genitivestamayitavyasya stamayitavyayoḥ stamayitavyānām
Locativestamayitavye stamayitavyayoḥ stamayitavyeṣu

Compound stamayitavya -

Adverb -stamayitavyam -stamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria