सुबन्तावली ?स्तमयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तमयिष्यत् स्तमयिष्यन्ती स्तमयिष्यती स्तमयिष्यन्ति
सम्बोधनम्स्तमयिष्यत् स्तमयिष्यन्ती स्तमयिष्यती स्तमयिष्यन्ति
द्वितीयास्तमयिष्यत् स्तमयिष्यन्ती स्तमयिष्यती स्तमयिष्यन्ति
तृतीयास्तमयिष्यता स्तमयिष्यद्भ्याम् स्तमयिष्यद्भिः
चतुर्थीस्तमयिष्यते स्तमयिष्यद्भ्याम् स्तमयिष्यद्भ्यः
पञ्चमीस्तमयिष्यतः स्तमयिष्यद्भ्याम् स्तमयिष्यद्भ्यः
षष्ठीस्तमयिष्यतः स्तमयिष्यतोः स्तमयिष्यताम्
सप्तमीस्तमयिष्यति स्तमयिष्यतोः स्तमयिष्यत्सु

अव्यय ॰स्तमयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria