Declension table of ?stamayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestamayiṣyantī stamayiṣyantyau stamayiṣyantyaḥ
Vocativestamayiṣyanti stamayiṣyantyau stamayiṣyantyaḥ
Accusativestamayiṣyantīm stamayiṣyantyau stamayiṣyantīḥ
Instrumentalstamayiṣyantyā stamayiṣyantībhyām stamayiṣyantībhiḥ
Dativestamayiṣyantyai stamayiṣyantībhyām stamayiṣyantībhyaḥ
Ablativestamayiṣyantyāḥ stamayiṣyantībhyām stamayiṣyantībhyaḥ
Genitivestamayiṣyantyāḥ stamayiṣyantyoḥ stamayiṣyantīnām
Locativestamayiṣyantyām stamayiṣyantyoḥ stamayiṣyantīṣu

Compound stamayiṣyanti - stamayiṣyantī -

Adverb -stamayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria