Declension table of ?stamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestamayiṣyamāṇā stamayiṣyamāṇe stamayiṣyamāṇāḥ
Vocativestamayiṣyamāṇe stamayiṣyamāṇe stamayiṣyamāṇāḥ
Accusativestamayiṣyamāṇām stamayiṣyamāṇe stamayiṣyamāṇāḥ
Instrumentalstamayiṣyamāṇayā stamayiṣyamāṇābhyām stamayiṣyamāṇābhiḥ
Dativestamayiṣyamāṇāyai stamayiṣyamāṇābhyām stamayiṣyamāṇābhyaḥ
Ablativestamayiṣyamāṇāyāḥ stamayiṣyamāṇābhyām stamayiṣyamāṇābhyaḥ
Genitivestamayiṣyamāṇāyāḥ stamayiṣyamāṇayoḥ stamayiṣyamāṇānām
Locativestamayiṣyamāṇāyām stamayiṣyamāṇayoḥ stamayiṣyamāṇāsu

Adverb -stamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria