Declension table of ?stamayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestamayiṣyamāṇam stamayiṣyamāṇe stamayiṣyamāṇāni
Vocativestamayiṣyamāṇa stamayiṣyamāṇe stamayiṣyamāṇāni
Accusativestamayiṣyamāṇam stamayiṣyamāṇe stamayiṣyamāṇāni
Instrumentalstamayiṣyamāṇena stamayiṣyamāṇābhyām stamayiṣyamāṇaiḥ
Dativestamayiṣyamāṇāya stamayiṣyamāṇābhyām stamayiṣyamāṇebhyaḥ
Ablativestamayiṣyamāṇāt stamayiṣyamāṇābhyām stamayiṣyamāṇebhyaḥ
Genitivestamayiṣyamāṇasya stamayiṣyamāṇayoḥ stamayiṣyamāṇānām
Locativestamayiṣyamāṇe stamayiṣyamāṇayoḥ stamayiṣyamāṇeṣu

Compound stamayiṣyamāṇa -

Adverb -stamayiṣyamāṇam -stamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria