Declension table of ?stamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestamayiṣyamāṇaḥ stamayiṣyamāṇau stamayiṣyamāṇāḥ
Vocativestamayiṣyamāṇa stamayiṣyamāṇau stamayiṣyamāṇāḥ
Accusativestamayiṣyamāṇam stamayiṣyamāṇau stamayiṣyamāṇān
Instrumentalstamayiṣyamāṇena stamayiṣyamāṇābhyām stamayiṣyamāṇaiḥ stamayiṣyamāṇebhiḥ
Dativestamayiṣyamāṇāya stamayiṣyamāṇābhyām stamayiṣyamāṇebhyaḥ
Ablativestamayiṣyamāṇāt stamayiṣyamāṇābhyām stamayiṣyamāṇebhyaḥ
Genitivestamayiṣyamāṇasya stamayiṣyamāṇayoḥ stamayiṣyamāṇānām
Locativestamayiṣyamāṇe stamayiṣyamāṇayoḥ stamayiṣyamāṇeṣu

Compound stamayiṣyamāṇa -

Adverb -stamayiṣyamāṇam -stamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria