Declension table of ?stamayantī

Deva

FeminineSingularDualPlural
Nominativestamayantī stamayantyau stamayantyaḥ
Vocativestamayanti stamayantyau stamayantyaḥ
Accusativestamayantīm stamayantyau stamayantīḥ
Instrumentalstamayantyā stamayantībhyām stamayantībhiḥ
Dativestamayantyai stamayantībhyām stamayantībhyaḥ
Ablativestamayantyāḥ stamayantībhyām stamayantībhyaḥ
Genitivestamayantyāḥ stamayantyoḥ stamayantīnām
Locativestamayantyām stamayantyoḥ stamayantīṣu

Compound stamayanti - stamayantī -

Adverb -stamayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria