Declension table of ?stamayamāna

Deva

NeuterSingularDualPlural
Nominativestamayamānam stamayamāne stamayamānāni
Vocativestamayamāna stamayamāne stamayamānāni
Accusativestamayamānam stamayamāne stamayamānāni
Instrumentalstamayamānena stamayamānābhyām stamayamānaiḥ
Dativestamayamānāya stamayamānābhyām stamayamānebhyaḥ
Ablativestamayamānāt stamayamānābhyām stamayamānebhyaḥ
Genitivestamayamānasya stamayamānayoḥ stamayamānānām
Locativestamayamāne stamayamānayoḥ stamayamāneṣu

Compound stamayamāna -

Adverb -stamayamānam -stamayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria