Declension table of ?staktavatī

Deva

FeminineSingularDualPlural
Nominativestaktavatī staktavatyau staktavatyaḥ
Vocativestaktavati staktavatyau staktavatyaḥ
Accusativestaktavatīm staktavatyau staktavatīḥ
Instrumentalstaktavatyā staktavatībhyām staktavatībhiḥ
Dativestaktavatyai staktavatībhyām staktavatībhyaḥ
Ablativestaktavatyāḥ staktavatībhyām staktavatībhyaḥ
Genitivestaktavatyāḥ staktavatyoḥ staktavatīnām
Locativestaktavatyām staktavatyoḥ staktavatīṣu

Compound staktavati - staktavatī -

Adverb -staktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria