Declension table of ?staktā

Deva

FeminineSingularDualPlural
Nominativestaktā stakte staktāḥ
Vocativestakte stakte staktāḥ
Accusativestaktām stakte staktāḥ
Instrumentalstaktayā staktābhyām staktābhiḥ
Dativestaktāyai staktābhyām staktābhyaḥ
Ablativestaktāyāḥ staktābhyām staktābhyaḥ
Genitivestaktāyāḥ staktayoḥ staktānām
Locativestaktāyām staktayoḥ staktāsu

Adverb -staktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria