Declension table of ?stakta

Deva

MasculineSingularDualPlural
Nominativestaktaḥ staktau staktāḥ
Vocativestakta staktau staktāḥ
Accusativestaktam staktau staktān
Instrumentalstaktena staktābhyām staktaiḥ staktebhiḥ
Dativestaktāya staktābhyām staktebhyaḥ
Ablativestaktāt staktābhyām staktebhyaḥ
Genitivestaktasya staktayoḥ staktānām
Locativestakte staktayoḥ stakteṣu

Compound stakta -

Adverb -staktam -staktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria