Declension table of ?stakiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestakiṣyamāṇā stakiṣyamāṇe stakiṣyamāṇāḥ
Vocativestakiṣyamāṇe stakiṣyamāṇe stakiṣyamāṇāḥ
Accusativestakiṣyamāṇām stakiṣyamāṇe stakiṣyamāṇāḥ
Instrumentalstakiṣyamāṇayā stakiṣyamāṇābhyām stakiṣyamāṇābhiḥ
Dativestakiṣyamāṇāyai stakiṣyamāṇābhyām stakiṣyamāṇābhyaḥ
Ablativestakiṣyamāṇāyāḥ stakiṣyamāṇābhyām stakiṣyamāṇābhyaḥ
Genitivestakiṣyamāṇāyāḥ stakiṣyamāṇayoḥ stakiṣyamāṇānām
Locativestakiṣyamāṇāyām stakiṣyamāṇayoḥ stakiṣyamāṇāsu

Adverb -stakiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria