Declension table of ?stakiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestakiṣyamāṇaḥ stakiṣyamāṇau stakiṣyamāṇāḥ
Vocativestakiṣyamāṇa stakiṣyamāṇau stakiṣyamāṇāḥ
Accusativestakiṣyamāṇam stakiṣyamāṇau stakiṣyamāṇān
Instrumentalstakiṣyamāṇena stakiṣyamāṇābhyām stakiṣyamāṇaiḥ stakiṣyamāṇebhiḥ
Dativestakiṣyamāṇāya stakiṣyamāṇābhyām stakiṣyamāṇebhyaḥ
Ablativestakiṣyamāṇāt stakiṣyamāṇābhyām stakiṣyamāṇebhyaḥ
Genitivestakiṣyamāṇasya stakiṣyamāṇayoḥ stakiṣyamāṇānām
Locativestakiṣyamāṇe stakiṣyamāṇayoḥ stakiṣyamāṇeṣu

Compound stakiṣyamāṇa -

Adverb -stakiṣyamāṇam -stakiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria