Declension table of ?stakanīya

Deva

MasculineSingularDualPlural
Nominativestakanīyaḥ stakanīyau stakanīyāḥ
Vocativestakanīya stakanīyau stakanīyāḥ
Accusativestakanīyam stakanīyau stakanīyān
Instrumentalstakanīyena stakanīyābhyām stakanīyaiḥ stakanīyebhiḥ
Dativestakanīyāya stakanīyābhyām stakanīyebhyaḥ
Ablativestakanīyāt stakanīyābhyām stakanīyebhyaḥ
Genitivestakanīyasya stakanīyayoḥ stakanīyānām
Locativestakanīye stakanīyayoḥ stakanīyeṣu

Compound stakanīya -

Adverb -stakanīyam -stakanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria