Declension table of ?stakamāna

Deva

NeuterSingularDualPlural
Nominativestakamānam stakamāne stakamānāni
Vocativestakamāna stakamāne stakamānāni
Accusativestakamānam stakamāne stakamānāni
Instrumentalstakamānena stakamānābhyām stakamānaiḥ
Dativestakamānāya stakamānābhyām stakamānebhyaḥ
Ablativestakamānāt stakamānābhyām stakamānebhyaḥ
Genitivestakamānasya stakamānayoḥ stakamānānām
Locativestakamāne stakamānayoḥ stakamāneṣu

Compound stakamāna -

Adverb -stakamānam -stakamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria