Declension table of ?stabhyamānā

Deva

FeminineSingularDualPlural
Nominativestabhyamānā stabhyamāne stabhyamānāḥ
Vocativestabhyamāne stabhyamāne stabhyamānāḥ
Accusativestabhyamānām stabhyamāne stabhyamānāḥ
Instrumentalstabhyamānayā stabhyamānābhyām stabhyamānābhiḥ
Dativestabhyamānāyai stabhyamānābhyām stabhyamānābhyaḥ
Ablativestabhyamānāyāḥ stabhyamānābhyām stabhyamānābhyaḥ
Genitivestabhyamānāyāḥ stabhyamānayoḥ stabhyamānānām
Locativestabhyamānāyām stabhyamānayoḥ stabhyamānāsu

Adverb -stabhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria