Declension table of ?stabhnvāna

Deva

NeuterSingularDualPlural
Nominativestabhnvānam stabhnvāne stabhnvānāni
Vocativestabhnvāna stabhnvāne stabhnvānāni
Accusativestabhnvānam stabhnvāne stabhnvānāni
Instrumentalstabhnvānena stabhnvānābhyām stabhnvānaiḥ
Dativestabhnvānāya stabhnvānābhyām stabhnvānebhyaḥ
Ablativestabhnvānāt stabhnvānābhyām stabhnvānebhyaḥ
Genitivestabhnvānasya stabhnvānayoḥ stabhnvānānām
Locativestabhnvāne stabhnvānayoḥ stabhnvāneṣu

Compound stabhnvāna -

Adverb -stabhnvānam -stabhnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria