Declension table of ?stabhnuvat

Deva

NeuterSingularDualPlural
Nominativestabhnuvat stabhnuvantī stabhnuvatī stabhnuvanti
Vocativestabhnuvat stabhnuvantī stabhnuvatī stabhnuvanti
Accusativestabhnuvat stabhnuvantī stabhnuvatī stabhnuvanti
Instrumentalstabhnuvatā stabhnuvadbhyām stabhnuvadbhiḥ
Dativestabhnuvate stabhnuvadbhyām stabhnuvadbhyaḥ
Ablativestabhnuvataḥ stabhnuvadbhyām stabhnuvadbhyaḥ
Genitivestabhnuvataḥ stabhnuvatoḥ stabhnuvatām
Locativestabhnuvati stabhnuvatoḥ stabhnuvatsu

Adverb -stabhnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria