Declension table of ?stabhnuvat

Deva

MasculineSingularDualPlural
Nominativestabhnuvan stabhnuvantau stabhnuvantaḥ
Vocativestabhnuvan stabhnuvantau stabhnuvantaḥ
Accusativestabhnuvantam stabhnuvantau stabhnuvataḥ
Instrumentalstabhnuvatā stabhnuvadbhyām stabhnuvadbhiḥ
Dativestabhnuvate stabhnuvadbhyām stabhnuvadbhyaḥ
Ablativestabhnuvataḥ stabhnuvadbhyām stabhnuvadbhyaḥ
Genitivestabhnuvataḥ stabhnuvatoḥ stabhnuvatām
Locativestabhnuvati stabhnuvatoḥ stabhnuvatsu

Compound stabhnuvat -

Adverb -stabhnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria