Declension table of ?stabhitavya

Deva

NeuterSingularDualPlural
Nominativestabhitavyam stabhitavye stabhitavyāni
Vocativestabhitavya stabhitavye stabhitavyāni
Accusativestabhitavyam stabhitavye stabhitavyāni
Instrumentalstabhitavyena stabhitavyābhyām stabhitavyaiḥ
Dativestabhitavyāya stabhitavyābhyām stabhitavyebhyaḥ
Ablativestabhitavyāt stabhitavyābhyām stabhitavyebhyaḥ
Genitivestabhitavyasya stabhitavyayoḥ stabhitavyānām
Locativestabhitavye stabhitavyayoḥ stabhitavyeṣu

Compound stabhitavya -

Adverb -stabhitavyam -stabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria