Declension table of ?stabhitavatī

Deva

FeminineSingularDualPlural
Nominativestabhitavatī stabhitavatyau stabhitavatyaḥ
Vocativestabhitavati stabhitavatyau stabhitavatyaḥ
Accusativestabhitavatīm stabhitavatyau stabhitavatīḥ
Instrumentalstabhitavatyā stabhitavatībhyām stabhitavatībhiḥ
Dativestabhitavatyai stabhitavatībhyām stabhitavatībhyaḥ
Ablativestabhitavatyāḥ stabhitavatībhyām stabhitavatībhyaḥ
Genitivestabhitavatyāḥ stabhitavatyoḥ stabhitavatīnām
Locativestabhitavatyām stabhitavatyoḥ stabhitavatīṣu

Compound stabhitavati - stabhitavatī -

Adverb -stabhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria