Declension table of ?stabhitātī

Deva

FeminineSingularDualPlural
Nominativestabhitātī stabhitātyau stabhitātyaḥ
Vocativestabhitāti stabhitātyau stabhitātyaḥ
Accusativestabhitātīm stabhitātyau stabhitātīḥ
Instrumentalstabhitātyā stabhitātībhyām stabhitātībhiḥ
Dativestabhitātyai stabhitātībhyām stabhitātībhyaḥ
Ablativestabhitātyāḥ stabhitātībhyām stabhitātībhyaḥ
Genitivestabhitātyāḥ stabhitātyoḥ stabhitātīnām
Locativestabhitātyām stabhitātyoḥ stabhitātīṣu

Compound stabhitāti - stabhitātī -

Adverb -stabhitāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria