Declension table of ?stabhitāt

Deva

NeuterSingularDualPlural
Nominativestabhitāt stabhitāntī stabhitātī stabhitānti
Vocativestabhitāt stabhitāntī stabhitātī stabhitānti
Accusativestabhitāt stabhitāntī stabhitātī stabhitānti
Instrumentalstabhitātā stabhitādbhyām stabhitādbhiḥ
Dativestabhitāte stabhitādbhyām stabhitādbhyaḥ
Ablativestabhitātaḥ stabhitādbhyām stabhitādbhyaḥ
Genitivestabhitātaḥ stabhitātoḥ stabhitātām
Locativestabhitāti stabhitātoḥ stabhitātsu

Adverb -stabhitātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria