Declension table of ?stabhitā

Deva

FeminineSingularDualPlural
Nominativestabhitā stabhite stabhitāḥ
Vocativestabhite stabhite stabhitāḥ
Accusativestabhitām stabhite stabhitāḥ
Instrumentalstabhitayā stabhitābhyām stabhitābhiḥ
Dativestabhitāyai stabhitābhyām stabhitābhyaḥ
Ablativestabhitāyāḥ stabhitābhyām stabhitābhyaḥ
Genitivestabhitāyāḥ stabhitayoḥ stabhitānām
Locativestabhitāyām stabhitayoḥ stabhitāsu

Adverb -stabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria