Declension table of ?stabhita

Deva

NeuterSingularDualPlural
Nominativestabhitam stabhite stabhitāni
Vocativestabhita stabhite stabhitāni
Accusativestabhitam stabhite stabhitāni
Instrumentalstabhitena stabhitābhyām stabhitaiḥ
Dativestabhitāya stabhitābhyām stabhitebhyaḥ
Ablativestabhitāt stabhitābhyām stabhitebhyaḥ
Genitivestabhitasya stabhitayoḥ stabhitānām
Locativestabhite stabhitayoḥ stabhiteṣu

Compound stabhita -

Adverb -stabhitam -stabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria