सुबन्तावली ?स्तभि

Roma

पुमान्एकद्विबहु
प्रथमास्तभिः स्तभी स्तभयः
सम्बोधनम्स्तभे स्तभी स्तभयः
द्वितीयास्तभिम् स्तभी स्तभीन्
तृतीयास्तभिना स्तभिभ्याम् स्तभिभिः
चतुर्थीस्तभये स्तभिभ्याम् स्तभिभ्यः
पञ्चमीस्तभेः स्तभिभ्याम् स्तभिभ्यः
षष्ठीस्तभेः स्तभ्योः स्तभीनाम्
सप्तमीस्तभौ स्तभ्योः स्तभिषु

समास स्तभि

अव्यय ॰स्तभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria