Declension table of ?stabhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestabhiṣyamāṇaḥ stabhiṣyamāṇau stabhiṣyamāṇāḥ
Vocativestabhiṣyamāṇa stabhiṣyamāṇau stabhiṣyamāṇāḥ
Accusativestabhiṣyamāṇam stabhiṣyamāṇau stabhiṣyamāṇān
Instrumentalstabhiṣyamāṇena stabhiṣyamāṇābhyām stabhiṣyamāṇaiḥ stabhiṣyamāṇebhiḥ
Dativestabhiṣyamāṇāya stabhiṣyamāṇābhyām stabhiṣyamāṇebhyaḥ
Ablativestabhiṣyamāṇāt stabhiṣyamāṇābhyām stabhiṣyamāṇebhyaḥ
Genitivestabhiṣyamāṇasya stabhiṣyamāṇayoḥ stabhiṣyamāṇānām
Locativestabhiṣyamāṇe stabhiṣyamāṇayoḥ stabhiṣyamāṇeṣu

Compound stabhiṣyamāṇa -

Adverb -stabhiṣyamāṇam -stabhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria