सुबन्तावली ?स्तभिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तभिष्यमाणः स्तभिष्यमाणौ स्तभिष्यमाणाः
सम्बोधनम्स्तभिष्यमाण स्तभिष्यमाणौ स्तभिष्यमाणाः
द्वितीयास्तभिष्यमाणम् स्तभिष्यमाणौ स्तभिष्यमाणान्
तृतीयास्तभिष्यमाणेन स्तभिष्यमाणाभ्याम् स्तभिष्यमाणैः स्तभिष्यमाणेभिः
चतुर्थीस्तभिष्यमाणाय स्तभिष्यमाणाभ्याम् स्तभिष्यमाणेभ्यः
पञ्चमीस्तभिष्यमाणात् स्तभिष्यमाणाभ्याम् स्तभिष्यमाणेभ्यः
षष्ठीस्तभिष्यमाणस्य स्तभिष्यमाणयोः स्तभिष्यमाणानाम्
सप्तमीस्तभिष्यमाणे स्तभिष्यमाणयोः स्तभिष्यमाणेषु

समास स्तभिष्यमाण

अव्यय ॰स्तभिष्यमाणम् ॰स्तभिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria