सुबन्तावली ?स्तभत्

Roma

पुमान्एकद्विबहु
प्रथमास्तभन् स्तभन्तौ स्तभन्तः
सम्बोधनम्स्तभन् स्तभन्तौ स्तभन्तः
द्वितीयास्तभन्तम् स्तभन्तौ स्तभतः
तृतीयास्तभता स्तभद्भ्याम् स्तभद्भिः
चतुर्थीस्तभते स्तभद्भ्याम् स्तभद्भ्यः
पञ्चमीस्तभतः स्तभद्भ्याम् स्तभद्भ्यः
षष्ठीस्तभतः स्तभतोः स्तभताम्
सप्तमीस्तभति स्तभतोः स्तभत्सु

समास स्तभत्

अव्यय ॰स्तभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria