Declension table of ?stabdhordhvakarṇa

Deva

NeuterSingularDualPlural
Nominativestabdhordhvakarṇam stabdhordhvakarṇe stabdhordhvakarṇāni
Vocativestabdhordhvakarṇa stabdhordhvakarṇe stabdhordhvakarṇāni
Accusativestabdhordhvakarṇam stabdhordhvakarṇe stabdhordhvakarṇāni
Instrumentalstabdhordhvakarṇena stabdhordhvakarṇābhyām stabdhordhvakarṇaiḥ
Dativestabdhordhvakarṇāya stabdhordhvakarṇābhyām stabdhordhvakarṇebhyaḥ
Ablativestabdhordhvakarṇāt stabdhordhvakarṇābhyām stabdhordhvakarṇebhyaḥ
Genitivestabdhordhvakarṇasya stabdhordhvakarṇayoḥ stabdhordhvakarṇānām
Locativestabdhordhvakarṇe stabdhordhvakarṇayoḥ stabdhordhvakarṇeṣu

Compound stabdhordhvakarṇa -

Adverb -stabdhordhvakarṇam -stabdhordhvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria