Declension table of ?stabdhodā

Deva

FeminineSingularDualPlural
Nominativestabdhodā stabdhode stabdhodāḥ
Vocativestabdhode stabdhode stabdhodāḥ
Accusativestabdhodām stabdhode stabdhodāḥ
Instrumentalstabdhodayā stabdhodābhyām stabdhodābhiḥ
Dativestabdhodāyai stabdhodābhyām stabdhodābhyaḥ
Ablativestabdhodāyāḥ stabdhodābhyām stabdhodābhyaḥ
Genitivestabdhodāyāḥ stabdhodayoḥ stabdhodānām
Locativestabdhodāyām stabdhodayoḥ stabdhodāsu

Adverb -stabdhodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria