Declension table of ?stabdhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativestabdhīkaraṇam stabdhīkaraṇe stabdhīkaraṇāni
Vocativestabdhīkaraṇa stabdhīkaraṇe stabdhīkaraṇāni
Accusativestabdhīkaraṇam stabdhīkaraṇe stabdhīkaraṇāni
Instrumentalstabdhīkaraṇena stabdhīkaraṇābhyām stabdhīkaraṇaiḥ
Dativestabdhīkaraṇāya stabdhīkaraṇābhyām stabdhīkaraṇebhyaḥ
Ablativestabdhīkaraṇāt stabdhīkaraṇābhyām stabdhīkaraṇebhyaḥ
Genitivestabdhīkaraṇasya stabdhīkaraṇayoḥ stabdhīkaraṇānām
Locativestabdhīkaraṇe stabdhīkaraṇayoḥ stabdhīkaraṇeṣu

Compound stabdhīkaraṇa -

Adverb -stabdhīkaraṇam -stabdhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria