Declension table of ?stabdhavatī

Deva

FeminineSingularDualPlural
Nominativestabdhavatī stabdhavatyau stabdhavatyaḥ
Vocativestabdhavati stabdhavatyau stabdhavatyaḥ
Accusativestabdhavatīm stabdhavatyau stabdhavatīḥ
Instrumentalstabdhavatyā stabdhavatībhyām stabdhavatībhiḥ
Dativestabdhavatyai stabdhavatībhyām stabdhavatībhyaḥ
Ablativestabdhavatyāḥ stabdhavatībhyām stabdhavatībhyaḥ
Genitivestabdhavatyāḥ stabdhavatyoḥ stabdhavatīnām
Locativestabdhavatyām stabdhavatyoḥ stabdhavatīṣu

Compound stabdhavati - stabdhavatī -

Adverb -stabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria