Declension table of ?stabdhavat

Deva

NeuterSingularDualPlural
Nominativestabdhavat stabdhavantī stabdhavatī stabdhavanti
Vocativestabdhavat stabdhavantī stabdhavatī stabdhavanti
Accusativestabdhavat stabdhavantī stabdhavatī stabdhavanti
Instrumentalstabdhavatā stabdhavadbhyām stabdhavadbhiḥ
Dativestabdhavate stabdhavadbhyām stabdhavadbhyaḥ
Ablativestabdhavataḥ stabdhavadbhyām stabdhavadbhyaḥ
Genitivestabdhavataḥ stabdhavatoḥ stabdhavatām
Locativestabdhavati stabdhavatoḥ stabdhavatsu

Adverb -stabdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria