Declension table of ?stabdhavat

Deva

MasculineSingularDualPlural
Nominativestabdhavān stabdhavantau stabdhavantaḥ
Vocativestabdhavan stabdhavantau stabdhavantaḥ
Accusativestabdhavantam stabdhavantau stabdhavataḥ
Instrumentalstabdhavatā stabdhavadbhyām stabdhavadbhiḥ
Dativestabdhavate stabdhavadbhyām stabdhavadbhyaḥ
Ablativestabdhavataḥ stabdhavadbhyām stabdhavadbhyaḥ
Genitivestabdhavataḥ stabdhavatoḥ stabdhavatām
Locativestabdhavati stabdhavatoḥ stabdhavatsu

Compound stabdhavat -

Adverb -stabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria