Declension table of ?stabdhavapus

Deva

MasculineSingularDualPlural
Nominativestabdhavapuḥ stabdhavapuṣau stabdhavapuṣaḥ
Vocativestabdhavapuḥ stabdhavapuṣau stabdhavapuṣaḥ
Accusativestabdhavapuṣam stabdhavapuṣau stabdhavapuṣaḥ
Instrumentalstabdhavapuṣā stabdhavapurbhyām stabdhavapurbhiḥ
Dativestabdhavapuṣe stabdhavapurbhyām stabdhavapurbhyaḥ
Ablativestabdhavapuṣaḥ stabdhavapurbhyām stabdhavapurbhyaḥ
Genitivestabdhavapuṣaḥ stabdhavapuṣoḥ stabdhavapuṣām
Locativestabdhavapuṣi stabdhavapuṣoḥ stabdhavapuḥṣu

Compound stabdhavapus -

Adverb -stabdhavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria